Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्छ (Samskrit Shabdroop - उच्छ)

उच्छ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्छःउच्छौउच्छाः
द्वितीया (to)उच्छम्उच्छौउच्छान्
तृतीया (by/with/through)उच्छेनउच्छाभ्याम्उच्छैः
चतुर्थी (to/for)उच्छायउच्छाभ्याम्उच्छेभ्यः
पञ्चमी (from)उच्छात् / उच्छाद्उच्छाभ्याम्उच्छेभ्यः
षष्ठी (of/'s)उच्छस्यउच्छयोःउच्छानाम्
सप्तमी (in/on/at/among)उच्छेउच्छयोःउच्छेषु
सम्बोधनम् (O!)हे उच्छ !हे उच्छौ !हे उच्छाः !