Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्छक (Samskrit Shabdroop - उच्छक)

उच्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्छकःउच्छकौउच्छकाः
द्वितीया (to)उच्छकम्उच्छकौउच्छकान्
तृतीया (by/with/through)उच्छकेनउच्छकाभ्याम्उच्छकैः
चतुर्थी (to/for)उच्छकायउच्छकाभ्याम्उच्छकेभ्यः
पञ्चमी (from)उच्छकात् / उच्छकाद्उच्छकाभ्याम्उच्छकेभ्यः
षष्ठी (of/'s)उच्छकस्यउच्छकयोःउच्छकानाम्
सप्तमी (in/on/at/among)उच्छकेउच्छकयोःउच्छकेषु
सम्बोधनम् (O!)हे उच्छक !हे उच्छकौ !हे उच्छकाः !