Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्चावच (Samskrit Shabdroop - उच्चावच)

उच्चावच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्चावचःउच्चावचौउच्चावचाः
द्वितीया (to)उच्चावचम्उच्चावचौउच्चावचान्
तृतीया (by/with/through)उच्चावचेनउच्चावचाभ्याम्उच्चावचैः
चतुर्थी (to/for)उच्चावचायउच्चावचाभ्याम्उच्चावचेभ्यः
पञ्चमी (from)उच्चावचात् / उच्चावचाद्उच्चावचाभ्याम्उच्चावचेभ्यः
षष्ठी (of/'s)उच्चावचस्यउच्चावचयोःउच्चावचानाम्
सप्तमी (in/on/at/among)उच्चावचेउच्चावचयोःउच्चावचेषु
सम्बोधनम् (O!)हे उच्चावच !हे उच्चावचौ !हे उच्चावचाः !