#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उच्चावच (Samskrit Shabdroop - उच्चावच)

उच्चावच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उच्चावचः

उच्चावचौ

उच्चावचाः

द्वितीया

उच्चावचम्

उच्चावचौ

उच्चावचान्

तृतीया

उच्चावचेन

उच्चावचाभ्याम्

उच्चावचैः

चतुर्थी

उच्चावचाय

उच्चावचाभ्याम्

उच्चावचेभ्यः

पञ्चमी

उच्चावचात् / उच्चावचाद्

उच्चावचाभ्याम्

उच्चावचेभ्यः

षष्ठी

उच्चावचस्य

उच्चावचयोः

उच्चावचानाम्

सप्तमी

उच्चावचे

उच्चावचयोः

उच्चावचेषु

सम्बोधनम्

हे उच्चावच !

हे उच्चावचौ !

हे उच्चावचाः !