Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्चार्य (Samskrit Shabdroop - उच्चार्य)

उच्चार्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्चार्यःउच्चार्यौउच्चार्याः
द्वितीया (to)उच्चार्यम्उच्चार्यौउच्चार्यान्
तृतीया (by/with/through)उच्चार्येणउच्चार्याभ्याम्उच्चार्यैः
चतुर्थी (to/for)उच्चार्यायउच्चार्याभ्याम्उच्चार्येभ्यः
पञ्चमी (from)उच्चार्यात् / उच्चार्याद्उच्चार्याभ्याम्उच्चार्येभ्यः
षष्ठी (of/'s)उच्चार्यस्यउच्चार्ययोःउच्चार्याणाम्
सप्तमी (in/on/at/among)उच्चार्येउच्चार्ययोःउच्चार्येषु
सम्बोधनम् (O!)हे उच्चार्य !हे उच्चार्यौ !हे उच्चार्याः !