Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्चारित (Samskrit Shabdroop - उच्चारित)

उच्चारित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्चारितःउच्चारितौउच्चारिताः
द्वितीया (to)उच्चारितम्उच्चारितौउच्चारितान्
तृतीया (by/with/through)उच्चारितेनउच्चारिताभ्याम्उच्चारितैः
चतुर्थी (to/for)उच्चारितायउच्चारिताभ्याम्उच्चारितेभ्यः
पञ्चमी (from)उच्चारितात् / उच्चारिताद्उच्चारिताभ्याम्उच्चारितेभ्यः
षष्ठी (of/'s)उच्चारितस्यउच्चारितयोःउच्चारितानाम्
सप्तमी (in/on/at/among)उच्चारितेउच्चारितयोःउच्चारितेषु
सम्बोधनम् (O!)हे उच्चारित !हे उच्चारितौ !हे उच्चारिताः !