Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्चार (Samskrit Shabdroop - उच्चार)

उच्चार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्चारःउच्चारौउच्चाराः
द्वितीया (to)उच्चारम्उच्चारौउच्चारान्
तृतीया (by/with/through)उच्चारेणउच्चाराभ्याम्उच्चारैः
चतुर्थी (to/for)उच्चारायउच्चाराभ्याम्उच्चारेभ्यः
पञ्चमी (from)उच्चारात् / उच्चाराद्उच्चाराभ्याम्उच्चारेभ्यः
षष्ठी (of/'s)उच्चारस्यउच्चारयोःउच्चाराणाम्
सप्तमी (in/on/at/among)उच्चारेउच्चारयोःउच्चारेषु
सम्बोधनम् (O!)हे उच्चार !हे उच्चारौ !हे उच्चाराः !