Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उब्ज्य (Samskrit Shabdroop - उब्ज्य)

उब्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउब्ज्यःउब्ज्यौउब्ज्याः
द्वितीया (to)उब्ज्यम्उब्ज्यौउब्ज्यान्
तृतीया (by/with/through)उब्ज्येनउब्ज्याभ्याम्उब्ज्यैः
चतुर्थी (to/for)उब्ज्यायउब्ज्याभ्याम्उब्ज्येभ्यः
पञ्चमी (from)उब्ज्यात् / उब्ज्याद्उब्ज्याभ्याम्उब्ज्येभ्यः
षष्ठी (of/'s)उब्ज्यस्यउब्ज्ययोःउब्ज्यानाम्
सप्तमी (in/on/at/among)उब्ज्येउब्ज्ययोःउब्ज्येषु
सम्बोधनम् (O!)हे उब्ज्य!हे उब्ज्यौ!हे उब्ज्याः!