#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उब्ज्य (Samskrit Shabdroop - उब्ज्य)

उब्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उब्ज्यः

उब्ज्यौ

उब्ज्याः

द्वितीया

उब्ज्यम्

उब्ज्यौ

उब्ज्यान्

तृतीया

उब्ज्येन

उब्ज्याभ्याम्

उब्ज्यैः

चतुर्थी

उब्ज्याय

उब्ज्याभ्याम्

उब्ज्येभ्यः

पञ्चमी

उब्ज्यात् / उब्ज्याद्

उब्ज्याभ्याम्

उब्ज्येभ्यः

षष्ठी

उब्ज्यस्य

उब्ज्ययोः

उब्ज्यानाम्

सप्तमी

उब्ज्ये

उब्ज्ययोः

उब्ज्येषु

सम्बोधनम्

हे उब्ज्य!

हे उब्ज्यौ!

हे उब्ज्याः!