Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उब्जितव्य (Samskrit Shabdroop - उब्जितव्य)

उब्जितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउब्जितव्यःउब्जितव्यौउब्जितव्याः
द्वितीया (to)उब्जितव्यम्उब्जितव्यौउब्जितव्यान्
तृतीया (by/with/through)उब्जितव्येनउब्जितव्याभ्याम्उब्जितव्यैः
चतुर्थी (to/for)उब्जितव्यायउब्जितव्याभ्याम्उब्जितव्येभ्यः
पञ्चमी (from)उब्जितव्यात् / उब्जितव्याद्उब्जितव्याभ्याम्उब्जितव्येभ्यः
षष्ठी (of/'s)उब्जितव्यस्यउब्जितव्ययोःउब्जितव्यानाम्
सप्तमी (in/on/at/among)उब्जितव्येउब्जितव्ययोःउब्जितव्येषु
सम्बोधनम् (O!)हे उब्जितव्य!हे उब्जितव्यौ!हे उब्जितव्याः!