#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उब्जितव्य (Samskrit Shabdroop - उब्जितव्य)

उब्जितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उब्जितव्यः

उब्जितव्यौ

उब्जितव्याः

द्वितीया

उब्जितव्यम्

उब्जितव्यौ

उब्जितव्यान्

तृतीया

उब्जितव्येन

उब्जितव्याभ्याम्

उब्जितव्यैः

चतुर्थी

उब्जितव्याय

उब्जितव्याभ्याम्

उब्जितव्येभ्यः

पञ्चमी

उब्जितव्यात् / उब्जितव्याद्

उब्जितव्याभ्याम्

उब्जितव्येभ्यः

षष्ठी

उब्जितव्यस्य

उब्जितव्ययोः

उब्जितव्यानाम्

सप्तमी

उब्जितव्ये

उब्जितव्ययोः

उब्जितव्येषु

सम्बोधनम्

हे उब्जितव्य!

हे उब्जितव्यौ!

हे उब्जितव्याः!