Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उब्जित (Samskrit Shabdroop - उब्जित)

उब्जित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउब्जितःउब्जितौउब्जिताः
द्वितीया (to)उब्जितम्उब्जितौउब्जितान्
तृतीया (by/with/through)उब्जितेनउब्जिताभ्याम्उब्जितैः
चतुर्थी (to/for)उब्जितायउब्जिताभ्याम्उब्जितेभ्यः
पञ्चमी (from)उब्जितात् / उब्जिताद्उब्जिताभ्याम्उब्जितेभ्यः
षष्ठी (of/'s)उब्जितस्यउब्जितयोःउब्जितानाम्
सप्तमी (in/on/at/among)उब्जितेउब्जितयोःउब्जितेषु
सम्बोधनम् (O!)हे उब्जित!हे उब्जितौ!हे उब्जिताः!