#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उब्जित (Samskrit Shabdroop - उब्जित)

उब्जित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उब्जितः

उब्जितौ

उब्जिताः

द्वितीया

उब्जितम्

उब्जितौ

उब्जितान्

तृतीया

उब्जितेन

उब्जिताभ्याम्

उब्जितैः

चतुर्थी

उब्जिताय

उब्जिताभ्याम्

उब्जितेभ्यः

पञ्चमी

उब्जितात् / उब्जिताद्

उब्जिताभ्याम्

उब्जितेभ्यः

षष्ठी

उब्जितस्य

उब्जितयोः

उब्जितानाम्

सप्तमी

उब्जिते

उब्जितयोः

उब्जितेषु

सम्बोधनम्

हे उब्जित!

हे उब्जितौ!

हे उब्जिताः!