संस्कृत शब्दरूप - उब्जनीय (Samskrit Shabdroop - उब्जनीय)
उब्जनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उब्जनीयः | उब्जनीयौ | उब्जनीयाः |
द्वितीया (to) | उब्जनीयम् | उब्जनीयौ | उब्जनीयान् |
तृतीया (by/with/through) | उब्जनीयेन | उब्जनीयाभ्याम् | उब्जनीयैः |
चतुर्थी (to/for) | उब्जनीयाय | उब्जनीयाभ्याम् | उब्जनीयेभ्यः |
पञ्चमी (from) | उब्जनीयात् / उब्जनीयाद् | उब्जनीयाभ्याम् | उब्जनीयेभ्यः |
षष्ठी (of/'s) | उब्जनीयस्य | उब्जनीययोः | उब्जनीयानाम् |
सप्तमी (in/on/at/among) | उब्जनीये | उब्जनीययोः | उब्जनीयेषु |
सम्बोधनम् (O!) | हे उब्जनीय! | हे उब्जनीयौ! | हे उब्जनीयाः! |