Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उब्जक (Samskrit Shabdroop - उब्जक)

उब्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउब्जकःउब्जकौउब्जकाः
द्वितीया (to)उब्जकम्उब्जकौउब्जकान्
तृतीया (by/with/through)उब्जकेनउब्जकाभ्याम्उब्जकैः
चतुर्थी (to/for)उब्जकायउब्जकाभ्याम्उब्जकेभ्यः
पञ्चमी (from)उब्जकात् / उब्जकाद्उब्जकाभ्याम्उब्जकेभ्यः
षष्ठी (of/'s)उब्जकस्यउब्जकयोःउब्जकानाम्
सप्तमी (in/on/at/among)उब्जकेउब्जकयोःउब्जकेषु
सम्बोधनम् (O!)हे उब्जक!हे उब्जकौ!हे उब्जकाः!