#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उभ (Samskrit Shabdroop - उभ)

उभ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

-

उभे

-

द्वितीया

-

उभे

-

तृतीया

-

उभाभ्याम्

-

चतुर्थी

-

उभाभ्याम्

-

पञ्चमी

-

उभाभ्याम्

-

षष्ठी

-

उभयोः

-

सप्तमी

-

उभयोः

-

सम्बोधनम्

-

हे उभे!

-