Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नौ (Samskrit Shabdroop - नौ)

नौ

औकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानौःनावौनावः
द्वितीया (to)नावम्नावौनावः
तृतीया (by/with/through)नावानौभ्याम्नौभिः
चतुर्थी (to/for)नावेनौभ्याम्नौभ्यः
पञ्चमी (from)नावःनौभ्याम्नौभ्यः
षष्ठी (of/'s)नावःनावोःनावाम्
सप्तमी (in/on/at/among)नाविनावोःनौषु
सम्बोधनम् (O!)हे नौः!हे नावौ!हे नावः!