#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - स्व (Samskrit Shabdroop - स्व)

स्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्वम्

स्वे

स्वानि

द्वितीया

स्वम्

स्वे

स्वानि

तृतीया

स्वेन

स्वाभ्याम्

स्वैः

चतुर्थी

स्वस्मै

स्वाभ्याम्

स्वेभ्यः

पञ्चमी

स्वस्मात् / स्वस्माद् / स्वात्/स्वाद्

स्वाभ्याम्

स्वेभ्यः

षष्ठी

स्वस्य

स्वयोः

स्वेषाम्

सप्तमी

स्वस्मिन् /स्वे

स्वयोः

स्वेषु

सम्बोधनम्

हे स्व!

हे स्वे!

हे स्वानि!