Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - त्विष् (Samskrit Shabdroop - त्विष्)

त्विष्

षकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमात्विट् / त्विड्त्विषौत्विषः
द्वितीया (to)त्विषम्त्विषौत्विषः
तृतीया (by/with/through)त्विषात्विड्भ्याम्त्विड्भिः
चतुर्थी (to/for)त्विषेत्विड्भ्याम्त्विड्भ्यः
पञ्चमी (from)त्विषःत्विड्भ्याम्त्विड्भ्यः
षष्ठी (of/'s)त्विषःत्विषोःत्विषाम्
सप्तमी (in/on/at/among)त्विषित्विषोःत्विट्त्सु / त्विट्सु
सम्बोधनम् (O!)हे त्विट् ! / हे त्विड्!हे त्विषौ!हे त्विषः!