#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - त्विष् (Samskrit Shabdroop - त्विष्)

त्विष्

षकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

त्विट् / त्विड्

त्विषौ

त्विषः

द्वितीया

त्विषम्

त्विषौ

त्विषः

तृतीया

त्विषा

त्विड्भ्याम्

त्विड्भिः

चतुर्थी

त्विषे

त्विड्भ्याम्

त्विड्भ्यः

पञ्चमी

त्विषः

त्विड्भ्याम्

त्विड्भ्यः

षष्ठी

त्विषः

त्विषोः

त्विषाम्

सप्तमी

त्विषि

त्विषोः

त्विट्त्सु / त्विट्सु

सम्बोधनम्

हे त्विट् ! / हे त्विड्!

हे त्विषौ!

हे त्विषः!