Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सजुष् (Samskrit Shabdroop - सजुष्)

सजुष्

षकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासजूःसजुषौसजुषः
द्वितीया (to)सजुषम्सजुषौसजुषः
तृतीया (by/with/through)सजुषासजूर्भ्याम्सजूर्भिः
चतुर्थी (to/for)सजुषेसजूर्भ्याम्सजूर्भ्यः
पञ्चमी (from)सजुषःसजूर्भ्याम्सजूर्भ्यः
षष्ठी (of/'s)सजुषःसजुषोःसजुषाम्
सप्तमी (in/on/at/among)सजुषिसजुषोःसजूष्षु / सजूःषु
सम्बोधनम् (O!)हे सजूः!हे सजुषौ!हे सजुषः!