#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दृश् (Samskrit Shabdroop - दृश्)

दृश्

शकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दृक् / दृग्

दृशौ

दृशः

द्वितीया

दृशम्

दृशौ

दृशः

तृतीया

दृशा

दृग्भ्याम्

दृग्भिः

चतुर्थी

दृशे

दृग्भ्याम्

दृग्भ्यः

पञ्चमी

दृशः

दृग्भ्याम्

दृग्भ्यः

षष्ठी

दृशः

दृशोः

दृशाम्

सप्तमी

दृशि

दृशोः

दृक्षु

सम्बोधनम्

हे दृक्! / हे दृग्!

हे दृशौ!

हे दृशः!