#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - त्व (Samskrit Shabdroop - त्व)

त्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

त्वम्

त्वे

त्वानि

द्वितीया

त्वम्

त्वे

त्वानि

तृतीया

त्वेन

त्वाभ्याम्

त्वैः

चतुर्थी

त्वस्मै

त्वाभ्याम्

त्वेभ्यः

पञ्चमी

त्वस्मात् / त्वस्माद्

त्वाभ्याम्

त्वेभ्यः

षष्ठी

त्वस्य

त्वयोः

त्वेषाम्

सप्तमी

त्वस्मिन्

त्वयोः

त्वेषु

सम्बोधनम्

हे त्व!

हे त्वे!

हे त्वानि!