अद्य​ गुरुवासरः।
🕢 ०७:४४:३५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - (Samskrit Shabdroop - )

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअःआः
द्वितीया (to)अम्आन्
तृतीया (by/with/through)एनआभ्याम्ऐः
चतुर्थी (to/for)आयआभ्याम्एभ्यः
पञ्चमी (from)आत / आद्आभ्याम्एभ्यः
षष्ठी (of/'s)अस्यअयोःआनाम्
सप्तमी (in/on/at/among)अयोःएषु
सम्बोधनम् (O!)हे अ!हे औ!हे आः!