Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ननान्दृ (Samskrit Shabdroop - ननान्दृ)

ननान्दृ

ऋकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाननान्दाननान्दरौननान्दरः
द्वितीया (to)ननान्दरम्ननान्दरौननान्दॄः
तृतीया (by/with/through)ननान्द्राननान्दृभ्याम्ननान्दृभिः
चतुर्थी (to/for)ननान्द्रेननान्दृभ्याम्ननान्दृभ्यः
पञ्चमी (from)ननान्दुःननान्दृभ्याम्ननान्दृभ्यः
षष्ठी (of/'s)ननान्दुःननान्द्रोःननान्दॄणाम्
सप्तमी (in/on/at/among)ननान्दरिननान्द्रोःननान्दृषु
सम्बोधनम् (O!)हे ननान्दः!हे ननान्दरौ!हे ननान्दरः!