#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - तुदत् (Samskrit Shabdroop - तुदत्)

तुदत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

तुदत् / तुदद्

तुदती / तुदन्ती

तुदन्ति

द्वितीया

तुदत् / तुदद्

तुदती / तुदन्ती

तुदन्ति

तृतीया

तुदता

तुदद्भ्याम्

तुदद्भिः

चतुर्थी

तुदते

तुदद्भ्याम्

तुदद्भ्यः

पञ्चमी

तुदतः

तुदद्भ्याम्

तुदद्भ्यः

षष्ठी

तुदतः

तुदतोः

तुदताम्

सप्तमी

तुदति

तुदतोः

तुदत्सु

सम्बोधनम्

हे तुदत्! / हे तुदद्!

हे तुदती !/ हे तुदन्ती!

हे तुदन्ति!