Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पचत् (Samskrit Shabdroop - पचत्)

पचत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापचत् / पचद्पचन्तीपचन्ति
द्वितीया (to)पचत् / पचद्पचन्तीपचन्ति
तृतीया (by/with/through)पचतापचद्भ्याम्पचद्भिः
चतुर्थी (to/for)पचतेपचद्भ्याम्पचद्भ्यः
पञ्चमी (from)पचतःपचद्भ्याम्पचद्भ्यः
षष्ठी (of/'s)पचतःपचतोःपचताम्
सप्तमी (in/on/at/among)पचतिपचतोःपचत्सु
सम्बोधनम् (O!)हे पचत्! / हे पचद्!हे पचन्ती!हे पचन्ति!