#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - पचत् (Samskrit Shabdroop - पचत्)

पचत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पचत् / पचद्

पचन्ती

पचन्ति

द्वितीया

पचत् / पचद्

पचन्ती

पचन्ति

तृतीया

पचता

पचद्भ्याम्

पचद्भिः

चतुर्थी

पचते

पचद्भ्याम्

पचद्भ्यः

पञ्चमी

पचतः

पचद्भ्याम्

पचद्भ्यः

षष्ठी

पचतः

पचतोः

पचताम्

सप्तमी

पचति

पचतोः

पचत्सु

सम्बोधनम्

हे पचत्! / हे पचद्!

हे पचन्ती!

हे पचन्ति!