Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - जगत् (Samskrit Shabdroop - जगत्)

जगत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाजगत् / जगद्जगतीजगन्ति
द्वितीया (to)जगत् / जगद्जगतीजगन्ति
तृतीया (by/with/through)जगताजगद्भ्याम्जगद्भिः
चतुर्थी (to/for)जगतेजगद्भ्याम्जगद्भ्यः
पञ्चमी (from)जगतःजगद्भ्याम्जगद्भ्यः
षष्ठी (of/'s)जगतःजगतोःजगताम्
सप्तमी (in/on/at/among)जगतिजगतोःजगत्सु
सम्बोधनम् (O!)हे जगत्! / हे जगद्!हे जगती!हे जगन्ति!