संस्कृत शब्दरूप - तृतीय (Samskrit Shabdroop - तृतीय)
तृतीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | तृतीयः | तृतीयौ | तृतीयाः |
द्वितीया (to) | तृतीयम् | तृतीयौ | तृतीयान् |
तृतीया (by/with/through) | तृतीयेन | तृतीयाभ्याम् | तृतीयैः |
चतुर्थी (to/for) | तृतीयाय | तृतीयाभ्याम् | तृतीयेभ्यः |
पञ्चमी (from) | तृतीयात् / तृतीयाद् | तृतीयाभ्याम् | तृतीयेभ्यः |
षष्ठी (of/'s) | तृतीयस्य | तृतीययोः | तृतीयानाम् |
सप्तमी (in/on/at/among) | तृतीये | तृतीययोः | तृतीयेषु |
सम्बोधनम् (O!) | हे तृतीय ! | हे तृतीयौ ! | हे तृतीयाः ! |