Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - तृतीय (Samskrit Shabdroop - तृतीय)

तृतीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमातृतीयःतृतीयौतृतीयाः
द्वितीया (to)तृतीयम्तृतीयौतृतीयान्
तृतीया (by/with/through)तृतीयेनतृतीयाभ्याम्तृतीयैः
चतुर्थी (to/for)तृतीयायतृतीयाभ्याम्तृतीयेभ्यः
पञ्चमी (from)तृतीयात् / तृतीयाद्तृतीयाभ्याम्तृतीयेभ्यः
षष्ठी (of/'s)तृतीयस्यतृतीययोःतृतीयानाम्
सप्तमी (in/on/at/among)तृतीयेतृतीययोःतृतीयेषु
सम्बोधनम् (O!)हे तृतीय !हे तृतीयौ !हे तृतीयाः !