संस्कृत शब्दरूप - द्वितीय (Samskrit Shabdroop - द्वितीय)
द्वितीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | द्वितीयः | द्वितीयौ | द्वितीयाः |
द्वितीया (to) | द्वितीयम् | द्वितीयौ | द्वितीयान् |
तृतीया (by/with/through) | द्वितीयेन | द्वितीयाभ्याम् | द्वितीयैः |
चतुर्थी (to/for) | द्वितीयाय | द्वितीयाभ्याम् | द्वितीयेभ्यः |
पञ्चमी (from) | द्वितीयात् / द्वितीयाद् | द्वितीयाभ्याम् | द्वितीयेभ्यः |
षष्ठी (of/'s) | द्वितीयस्य | द्वितीययोः | द्वितीयानाम् |
सप्तमी (in/on/at/among) | द्वितीये | द्वितीययोः | द्वितीयेषु |
सम्बोधनम् (O!) | हे द्वितीय ! | हे द्वितीयौ ! | हे द्वितीयाः ! |