Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - कॄ (Samskrit Shabdroop - कॄ)

कॄ

ॠकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकीः / कॄःकिरौ / क्रौकिरः / क्रः
द्वितीया (to)किरम् / कॄम्किरौ / क्रौकिरः / कॄन्
तृतीया (by/with/through)किरा / क्राकीर्भ्याम् / कॄभ्याम्कीर्भिः / कॄभिः
चतुर्थी (to/for)किरे / क्रेकीर्भ्याम् /कॄभ्याम्कीर्भ्यः / कॄभ्यः
पञ्चमी (from)किरः/ क्रःकीर्भ्याम् /कॄभ्याम्कीर्भ्यः / कॄभ्यः
षष्ठी (of/'s)किरः / क्रःकिरोः / क्रोःकिराम् / क्राम्
सप्तमी (in/on/at/among)किरि / क्रिकिरोः/क्रोःकीर्षु / कॄषु
सम्बोधनम् (O!)हे कीः ! / हे कॄः!हे किरौ ! / हे क्रौ!हे किरः! / हे क्रः!