#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - कॄ (Samskrit Shabdroop - कॄ)

कॄ

ॠकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कीः / कॄः

किरौ / क्रौ

किरः / क्रः

द्वितीया

किरम् / कॄम्

किरौ / क्रौ

किरः / कॄन्

तृतीया

किरा / क्रा

कीर्भ्याम् / कॄभ्याम्

कीर्भिः / कॄभिः

चतुर्थी

किरे / क्रे

कीर्भ्याम् /कॄभ्याम्

कीर्भ्यः / कॄभ्यः

पञ्चमी

किरः/ क्रः

कीर्भ्याम् /कॄभ्याम्

कीर्भ्यः / कॄभ्यः

षष्ठी

किरः / क्रः

किरोः / क्रोः

किराम् / क्राम्

सप्तमी

किरि / क्रि

किरोः/क्रोः

कीर्षु / कॄषु

सम्बोधनम्

हे कीः ! / हे कॄः!

हे किरौ ! / हे क्रौ!

हे किरः! / हे क्रः!