संस्कृत शब्दरूप - त्रितय (Samskrit Shabdroop - त्रितय)

त्रितय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

त्रितयम्

त्रितये

त्रितयानि

द्वितीया

त्रितयम्

त्रितये

त्रितयानि

तृतीया

त्रितयेन

त्रितयाभ्याम्

त्रितयैः

चतुर्थी

त्रितयाय

त्रितयाभ्याम्

त्रितयेभ्यः

पञ्चमी

त्रितयात् / त्रियाद्

त्रितयाभ्याम्

त्रितयेभ्यः

षष्ठी

त्रितयस्य

त्रितययोः

त्रितयेषाम्

सप्तमी

त्रितये

त्रितययोः

त्रितयेषु

सम्बोधनम्

हे त्रितय !

हे त्रितये !

हे त्रितयानि !