Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - त्रितय (Samskrit Shabdroop - त्रितय)

त्रितय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमात्रितयम्त्रितयेत्रितयानि
द्वितीया (to)त्रितयम्त्रितयेत्रितयानि
तृतीया (by/with/through)त्रितयेनत्रितयाभ्याम्त्रितयैः
चतुर्थी (to/for)त्रितयायत्रितयाभ्याम्त्रितयेभ्यः
पञ्चमी (from)त्रितयात् / त्रियाद्त्रितयाभ्याम्त्रितयेभ्यः
षष्ठी (of/'s)त्रितयस्यत्रितययोःत्रितयेषाम्
सप्तमी (in/on/at/among)त्रितयेत्रितययोःत्रितयेषु
सम्बोधनम् (O!)हे त्रितय !हे त्रितये !हे त्रितयानि !