संस्कृत शब्दरूप - चतुष्टय (Samskrit Shabdroop - चतुष्टय)

चतुष्टय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

चतुष्टयम्

चतुष्टये

चतुष्टयानि

द्वितीया

चतुष्टयम्

चतुष्टये

चतुष्टयानि

तृतीया

चतुष्टयेन

चतुष्टयाभ्याम्

चतुष्टयैः

चतुर्थी

चतुष्टयाय

चतुष्टयाभ्याम्

चतुष्टयेभ्यः

पञ्चमी

चतुष्टयात् / चतुष्टयाद्

चतुष्टयाभ्याम्

चतुष्टयेभ्यः

षष्ठी

चतुष्टयस्य

चतुष्टययोः

चतुष्टयेषाम्

सप्तमी

चतुष्टये

चतुष्टययोः

चतुष्टयेषु

सम्बोधनम्

हे चतुष्टय !

हे चतुष्टये !

हे चतुष्टयानि !