Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - चतुष्टय (Samskrit Shabdroop - चतुष्टय)

चतुष्टय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाचतुष्टयम्चतुष्टयेचतुष्टयानि
द्वितीया (to)चतुष्टयम्चतुष्टयेचतुष्टयानि
तृतीया (by/with/through)चतुष्टयेनचतुष्टयाभ्याम्चतुष्टयैः
चतुर्थी (to/for)चतुष्टयायचतुष्टयाभ्याम्चतुष्टयेभ्यः
पञ्चमी (from)चतुष्टयात् / चतुष्टयाद्चतुष्टयाभ्याम्चतुष्टयेभ्यः
षष्ठी (of/'s)चतुष्टयस्यचतुष्टययोःचतुष्टयेषाम्
सप्तमी (in/on/at/among)चतुष्टयेचतुष्टययोःचतुष्टयेषु
सम्बोधनम् (O!)हे चतुष्टय !हे चतुष्टये !हे चतुष्टयानि !