पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - ततर (Samskrit Shabdroop - ततर)

ततर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाततरःततरौततरे
द्वितीयाततरम्ततरौततरान्
तृतीयाततरेणततराभ्याम्ततरैः
चतुर्थीततरस्मैततराभ्याम्ततरेभ्यः
पञ्चमीततरस्मात् / ततरस्माद्ततराभ्याम्ततरेभ्यः
षष्ठीततरस्यततरयोःततरेषाम्
सप्तमीततरस्मिन्ततरयोःततरेषु
सम्बोधनम्हे ततर !हे ततरौ !हे ततरे !