Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ततर (Samskrit Shabdroop - ततर)

ततर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाततरःततरौततरे
द्वितीया (to)ततरम्ततरौततरान्
तृतीया (by/with/through)ततरेणततराभ्याम्ततरैः
चतुर्थी (to/for)ततरस्मैततराभ्याम्ततरेभ्यः
पञ्चमी (from)ततरस्मात् / ततरस्माद्ततराभ्याम्ततरेभ्यः
षष्ठी (of/'s)ततरस्यततरयोःततरेषाम्
सप्तमी (in/on/at/among)ततरस्मिन्ततरयोःततरेषु
सम्बोधनम् (O!)हे ततर !हे ततरौ !हे ततरे !