संस्कृत शब्दरूप - ततर (Samskrit Shabdroop - ततर)

ततर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ततरः

ततरौ

ततरे

द्वितीया

ततरम्

ततरौ

ततरान्

तृतीया

ततरेण

ततराभ्याम्

ततरैः

चतुर्थी

ततरस्मै

ततराभ्याम्

ततरेभ्यः

पञ्चमी

ततरस्मात् / ततरस्माद्

ततराभ्याम्

ततरेभ्यः

षष्ठी

ततरस्य

ततरयोः

ततरेषाम्

सप्तमी

ततरस्मिन्

ततरयोः

ततरेषु

सम्बोधनम्

हे ततर !

हे ततरौ !

हे ततरे !