संस्कृत शब्दरूप - एकतर (Samskrit Shabdroop - एकतर)

एकतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एकतरः

एकतरौ

एकतरे

द्वितीया

एकतरम्

एकतरौ

एकतरान्

तृतीया

एकतरेण

एकतराभ्याम्

एकतरैः

चतुर्थी

एकतरस्मै

एकतराभ्याम्

एकतरेभ्यः

पञ्चमी

एकतरस्मात् / एकतरस्माद्

एकतराभ्याम्

एकतरेभ्यः

षष्ठी

एकतरस्य

एकतरयोः

एकतरेषाम्

सप्तमी

एकतरस्मिन्

एकतरयोः

एकतरेषु

सम्बोधनम्

हे एकतर !

हे एकतरौ !

हे एकतरे !