संस्कृत शब्दरूप - सम (Samskrit Shabdroop - सम)

सम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

समः

समौ

समे

द्वितीया

समम्

समौ

समान्

तृतीया

समेन

समाभ्याम्

समैः

चतुर्थी

समस्मै

समाभ्याम्

समेभ्यः

पञ्चमी

समस्मात् / समस्माद्

समाभ्याम्

समेभ्यः

षष्ठी

समस्य

समयोः

समेषाम्

सप्तमी

समस्मिन्

समयोः

समेषु

सम्बोधनम्

हे सम !

हे समौ !

हे समे !