Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - तरी (Samskrit Shabdroop - तरी)

तरी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमातरीःतर्यौतर्यः
द्वितीया (to)तरीम्तर्यौतरीः
तृतीया (by/with/through)तर्यातरीभ्याम्तरीभिः
चतुर्थी (to/for)तर्यैतरीभ्याम्तरीभ्यः
पञ्चमी (from)तर्याःतरीभ्याम्तरीभ्यः
षष्ठी (of/'s)तर्याःतर्योःतरीणाम्
सप्तमी (in/on/at/among)तर्याम्तर्योःतरीषु
सम्बोधनम् (O!)हे तरि !हे तर्यौ !हे तर्यः !