Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्तरी (Samskrit Shabdroop - स्तरी)

स्तरी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्तरीःस्तर्यौस्तर्यः
द्वितीया (to)स्तरीम्स्तर्यौस्तरीः
तृतीया (by/with/through)स्तर्यास्तरीभ्याम्स्तरीभिः
चतुर्थी (to/for)स्तर्यैस्तरीभ्याम्स्तरीभ्यः
पञ्चमी (from)स्तर्याःस्तरीभ्याम्स्तरीभ्यः
षष्ठी (of/'s)स्तर्याःस्तर्योःस्तरीणाम्
सप्तमी (in/on/at/among)स्तर्याम्स्तर्योःस्तरीषु
सम्बोधनम् (O!)हे स्तरीः !हे स्तर्यौ !हे स्तर्यः !