संस्कृत शब्दरूप - तन्त्री (Samskrit Shabdroop - तन्त्री)

तन्त्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

तन्त्रीः

तन्त्र्यौ

तन्त्र्यः

द्वितीया

तन्त्रीम्

तन्त्र्यौ

तन्त्रीः

तृतीया

तन्त्र्या

तन्त्रीभ्याम्

तन्त्रीभिः

चतुर्थी

तन्त्र्यै

तन्त्रीभ्याम्

तन्त्रीभ्यः

पञ्चमी

तन्त्र्याः

तन्त्रीभ्याम्

तन्त्रीभ्यः

षष्ठी

तन्त्र्याः

तन्त्र्योः

तन्त्रीणाम्

सप्तमी

तन्त्र्याम्

तन्त्र्योः

तन्त्रीषु

सम्बोधनम्

हे तन्त्रीः !

हे तन्त्र्यौ !

हे तन्त्र्यः !