Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - तन्त्री (Samskrit Shabdroop - तन्त्री)

तन्त्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमातन्त्रीःतन्त्र्यौतन्त्र्यः
द्वितीया (to)तन्त्रीम्तन्त्र्यौतन्त्रीः
तृतीया (by/with/through)तन्त्र्यातन्त्रीभ्याम्तन्त्रीभिः
चतुर्थी (to/for)तन्त्र्यैतन्त्रीभ्याम्तन्त्रीभ्यः
पञ्चमी (from)तन्त्र्याःतन्त्रीभ्याम्तन्त्रीभ्यः
षष्ठी (of/'s)तन्त्र्याःतन्त्र्योःतन्त्रीणाम्
सप्तमी (in/on/at/among)तन्त्र्याम्तन्त्र्योःतन्त्रीषु
सम्बोधनम् (O!)हे तन्त्रीः !हे तन्त्र्यौ !हे तन्त्र्यः !