संस्कृत शब्दरूप - तनु (Samskrit Shabdroop - तनु)

तनु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

तनुः

तनू

तनवः

द्वितीया

तनुम्

तनू

तनूः

तृतीया

तन्वा

तनुभ्याम्

तनुभिः

चतुर्थी

तन्वै / तनवे

तनुभ्याम्

तनुभ्यः

पञ्चमी

तन्वाः / तनोः

तनुभ्याम्

तनुभ्यः

षष्ठी

तन्वाः / तनोः

तन्वोः

तनूनाम्

सप्तमी

तन्वाम् / तनौ

तन्वोः

तनुषु

सम्बोधनम्

हे तनो !

हे तनू !

हे तनवः !