संस्कृत शब्दरूप - रज्जु (Samskrit Shabdroop - रज्जु)

रज्जु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

रज्जुः

रज्जू

रज्जवः

द्वितीया

रज्जुम्

रज्जू

रज्जूः

तृतीया

रज्ज्वा

रज्जुभ्याम्

रज्जुभिः

चतुर्थी

रज्ज्वै / रज्जवे

रज्जुभ्याम्

रज्जुभ्यः

पञ्चमी

रज्ज्वाः / रज्जोः

रज्जुभ्याम्

रज्जुभ्यः

षष्ठी

रज्ज्वाः / रज्जोः

रज्ज्वोः

रज्जूनाम्

सप्तमी

रज्ज्वाम् / रज्जौ

रज्ज्वोः

रज्जुषु

सम्बोधनम्

हे रज्जो !

हे रज्जू !

हे रज्जवः !