#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - तादृश् (Samskrit Shabdroop - तादृश्)

तादृश्

शकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

तादृक् / तादृग्

तादृशौ

तादृशः

द्वितीया

तादृशम्

तादृशौ

तादृशः

तृतीया

तादृशा

तादृग्भ्याम्

तादृग्भिः

चतुर्थी

तादृशे

तादृग्भ्याम्

तादृग्भ्यः

पञ्चमी

तादृशः

तादृग्भ्याम्

तादृग्भ्यः

षष्ठी

तादृशः

तादृशोः

तादृशाम्

सप्तमी

तादृशि

तादृशोः

तादृक्षु

सम्बोधनम्

हे तादृक्! / हे तादृग्!

हे तादृशौ!

हे तादृशः!