#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - नश् (Samskrit Shabdroop - नश्)

नश्

शकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

नक् / नग् / नट् / नड्

नशौ

नशः

द्वितीया

नशम्

नशौ

नशः

तृतीया

नशा

नग्भ्याम् / नड्भ्याम्

नग्भिः / नड्भिः

चतुर्थी

नशे

नग्भ्याम् / नड्भ्याम्

नग्भ्यः / नड्भ्यः

पञ्चमी

नशः

नग्भ्याम् / नड्भ्याम्

नग्भ्यः / नड्भ्यः

षष्ठी

नशः

नशोः

नशाम्

सप्तमी

नशि

नशोः

नक्षु / नट्त्सु / नट्सु

सम्बोधनम्

हे नक्!/ हे नग्!/ हे नट्!/ हे नड्!

हे नशौ!

हे नशः!