Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्वयम्भू (Samskrit Shabdroop - स्वयम्भू)

स्वयम्भू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्वयम्भूःस्वयम्भुवौस्वयम्भुवः
द्वितीया (to)स्वयम्भुवम्स्वयम्भुवौस्वयम्भुवः
तृतीया (by/with/through)स्वयम्भुवास्वयम्भूभ्याम्स्वयम्भूभिः
चतुर्थी (to/for)स्वयम्भुवेस्वयम्भूभ्याम्स्वयम्भूभ्यः
पञ्चमी (from)स्वयम्भुवःस्वयम्भूभ्याम्स्वयम्भूभ्यः
षष्ठी (of/'s)स्वयम्भुवःस्वयम्भुवोःस्वयम्भुवाम्
सप्तमी (in/on/at/among)स्वयम्भुविस्वयम्भुवोःस्वयम्भूषु
सम्बोधनम् (O!)हे स्वयम्भूः !हे स्वयम्भुवौ !हे स्वयम्भुवः !