संस्कृत शब्दरूप - स्वयम्भू (Samskrit Shabdroop - स्वयम्भू)

स्वयम्भू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्वयम्भूः

स्वयम्भुवौ

स्वयम्भुवः

द्वितीया

स्वयम्भुवम्

स्वयम्भुवौ

स्वयम्भुवः

तृतीया

स्वयम्भुवा

स्वयम्भूभ्याम्

स्वयम्भूभिः

चतुर्थी

स्वयम्भुवे

स्वयम्भूभ्याम्

स्वयम्भूभ्यः

पञ्चमी

स्वयम्भुवः

स्वयम्भूभ्याम्

स्वयम्भूभ्यः

षष्ठी

स्वयम्भुवः

स्वयम्भुवोः

स्वयम्भुवाम्

सप्तमी

स्वयम्भुवि

स्वयम्भुवोः

स्वयम्भूषु

सम्बोधनम्

हे स्वयम्भूः !

हे स्वयम्भुवौ !

हे स्वयम्भुवः !