Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्वसृ (Samskrit Shabdroop - स्वसृ)

स्वसृ

ऋकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्वसास्वसारौस्वसारः
द्वितीया (to)स्वसारम्स्वसारौस्वसॄः
तृतीया (by/with/through)स्वस्रास्वसृभ्याम्स्वसृभिः
चतुर्थी (to/for)स्वस्रेस्वसृभ्याम्स्वसृभ्यः
पञ्चमी (from)स्वसुःस्वसृभ्याम्स्वसृभ्यः
षष्ठी (of/'s)स्वसुःस्वस्रोःस्वसॄणाम्
सप्तमी (in/on/at/among)स्वसरिस्वस्रोःस्वसृषु
सम्बोधनम् (O!)हे स्वसः !हे स्वसारौ !हे स्वसारः !