संस्कृत शब्दरूप - पूनर्भू (Samskrit Shabdroop - पूनर्भू)

पूनर्भू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पूनर्भूः

पुनर्भ्वौ

पुनर्भ्वः

द्वितीया

पुनर्भ्वम्

पुनर्भ्वौ

पुनर्भ्वः

तृतीया

पुनर्भ्वा

पूनर्भूभ्याम्

पूनर्भूभिः

चतुर्थी

पुनर्भ्वै

पूनर्भूभ्याम्

पूनर्भूभ्यः

पञ्चमी

पुनर्भ्वाः

पूनर्भूभ्याम्

पूनर्भूभ्यः

षष्ठी

पुनर्भ्वाः

पुनर्भ्वोः

पूनर्भूणाम्

सप्तमी

पुनर्भ्वाम्

पुनर्भ्वोः

पूनर्भूषु

सम्बोधनम्

हे पूनर्भूः !

हे पुनर्भ्वौ !

हे पुनर्भ्वः !