Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पूनर्भू (Samskrit Shabdroop - पूनर्भू)

पूनर्भू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापूनर्भूःपुनर्भ्वौपुनर्भ्वः
द्वितीया (to)पुनर्भ्वम्पुनर्भ्वौपुनर्भ्वः
तृतीया (by/with/through)पुनर्भ्वापूनर्भूभ्याम्पूनर्भूभिः
चतुर्थी (to/for)पुनर्भ्वैपूनर्भूभ्याम्पूनर्भूभ्यः
पञ्चमी (from)पुनर्भ्वाःपूनर्भूभ्याम्पूनर्भूभ्यः
षष्ठी (of/'s)पुनर्भ्वाःपुनर्भ्वोःपूनर्भूणाम्
सप्तमी (in/on/at/among)पुनर्भ्वाम्पुनर्भ्वोःपूनर्भूषु
सम्बोधनम् (O!)हे पूनर्भूः !हे पुनर्भ्वौ !हे पुनर्भ्वः !