Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्वप् (Samskrit Shabdroop - स्वप्)

स्वप्

पकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्वप् / स्वब्स्वपीस्वाम्पि / स्वम्पि
द्वितीया (to)स्वप् / स्वब्स्वपीस्वाम्पि / स्वम्पि
तृतीया (by/with/through)स्वपास्वब्भ्याम्स्वद्भिः
चतुर्थी (to/for)स्वपेस्वब्भ्याम्स्वब्भ्यः
पञ्चमी (from)स्वपःस्वब्भ्याम्स्वब्भ्यः
षष्ठी (of/'s)स्वपःस्वपोःस्वपाम्
सप्तमी (in/on/at/among)स्वपिस्वपोःस्वप्सु
सम्बोधनम् (O!)हे स्वप् ! / हे स्वब्!हे स्वपी!हे स्वाम्पि ! / हे स्वम्पि!