पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - स्वप् (Samskrit Shabdroop - स्वप्)

स्वप्

पकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्वप् / स्वब्स्वपीस्वाम्पि / स्वम्पि
द्वितीयास्वप् / स्वब्स्वपीस्वाम्पि / स्वम्पि
तृतीयास्वपास्वब्भ्याम्स्वद्भिः
चतुर्थीस्वपेस्वब्भ्याम्स्वब्भ्यः
पञ्चमीस्वपःस्वब्भ्याम्स्वब्भ्यः
षष्ठीस्वपःस्वपोःस्वपाम्
सप्तमीस्वपिस्वपोःस्वप्सु
सम्बोधनम्हे स्वप् ! / हे स्वब्!हे स्वपी!हे स्वाम्पि ! / हे स्वम्पि!