#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - स्वप् (Samskrit Shabdroop - स्वप्)

स्वप्

पकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्वप् / स्वब्

स्वपी

स्वाम्पि / स्वम्पि

द्वितीया

स्वप् / स्वब्

स्वपी

स्वाम्पि / स्वम्पि

तृतीया

स्वपा

स्वब्भ्याम्

स्वद्भिः

चतुर्थी

स्वपे

स्वब्भ्याम्

स्वब्भ्यः

पञ्चमी

स्वपः

स्वब्भ्याम्

स्वब्भ्यः

षष्ठी

स्वपः

स्वपोः

स्वपाम्

सप्तमी

स्वपि

स्वपोः

स्वप्सु

सम्बोधनम्

हे स्वप् ! / हे स्वब्!

हे स्वपी!

हे स्वाम्पि ! / हे स्वम्पि!