#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दीव्यत् (Samskrit Shabdroop - दीव्यत्)

दीव्यत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दीव्यत् / दीव्यद्

दीव्यन्ती

दीव्यन्ति

द्वितीया

दीव्यत् / दीव्यद्

दीव्यन्ती

दीव्यन्ति

तृतीया

दीव्यता

दीव्यद्भ्याम्

दीव्यद्भिः

चतुर्थी

दीव्यते

दीव्यद्भ्याम्

दीव्यद्भ्यः

पञ्चमी

दीव्यतः

दीव्यद्भ्याम्

दीव्यद्भ्यः

षष्ठी

दीव्यतः

दीव्यतोः

दीव्यताम्

सप्तमी

दीव्यति

दीव्यतोः

दीव्यत्सु

सम्बोधनम्

हे दीव्यत् ! / हे दीव्यद्!

हे दीव्यन्ती!

हे दीव्यन्ति!