Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - धनुष् (Samskrit Shabdroop - धनुष्)

धनुष्

षकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाधनुःधनुषीधनूंषि
द्वितीया (to)धनुःधनुषीधनूंषि
तृतीया (by/with/through)धनुषाधनुर्भ्याम्धनुर्भिः
चतुर्थी (to/for)धनुषेधनुर्भ्याम्धनुर्भ्यः
पञ्चमी (from)धनुषःधनुर्भ्याम्धनुर्भ्यः
षष्ठी (of/'s)धनुषःधनुषोःधनुषाम्
सप्तमी (in/on/at/among)धनुषिधनुषोःधनुष्षु / धनुःषु
सम्बोधनम् (O!)हे धनुः!हे धनुषी!हे धनूंषि!