Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्वनडुह् (Samskrit Shabdroop - स्वनडुह्)

स्वनडुह्

हकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्वनडुत् / स्वनडुद्स्वनडुहीस्वनड्वांहि
द्वितीया (to)स्वनडुत् / स्वनडुद्स्वनडुहीस्वनड्वांहि
तृतीया (by/with/through)स्वनडुहास्वनडुद्भ्याम्स्वनडुद्भिः
चतुर्थी (to/for)स्वनडुहेस्वनडुद्भ्याम्स्वनडुद्भ्यः
पञ्चमी (from)स्वनडुहःस्वनडुद्भ्याम्स्वनडुद्भ्यः
षष्ठी (of/'s)स्वनडुहःस्वनडुहोःस्वनडुहाम्
सप्तमी (in/on/at/among)स्वनडुहिस्वनडुहोःस्वनडुत्सु
सम्बोधनम् (O!)हे स्वनडुत् ! / हे स्वनडुद्!हे स्वनडुही!हे स्वनड्वांहि!