पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - स्वनडुह् (Samskrit Shabdroop - स्वनडुह्)

स्वनडुह्

हकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्वनडुत् / स्वनडुद्स्वनडुहीस्वनड्वांहि
द्वितीयास्वनडुत् / स्वनडुद्स्वनडुहीस्वनड्वांहि
तृतीयास्वनडुहास्वनडुद्भ्याम्स्वनडुद्भिः
चतुर्थीस्वनडुहेस्वनडुद्भ्याम्स्वनडुद्भ्यः
पञ्चमीस्वनडुहःस्वनडुद्भ्याम्स्वनडुद्भ्यः
षष्ठीस्वनडुहःस्वनडुहोःस्वनडुहाम्
सप्तमीस्वनडुहिस्वनडुहोःस्वनडुत्सु
सम्बोधनम्हे स्वनडुत् ! / हे स्वनडुद्!हे स्वनडुही!हे स्वनड्वांहि!