#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - स्वनडुह् (Samskrit Shabdroop - स्वनडुह्)

स्वनडुह्

हकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्वनडुत् / स्वनडुद्

स्वनडुही

स्वनड्वांहि

द्वितीया

स्वनडुत् / स्वनडुद्

स्वनडुही

स्वनड्वांहि

तृतीया

स्वनडुहा

स्वनडुद्भ्याम्

स्वनडुद्भिः

चतुर्थी

स्वनडुहे

स्वनडुद्भ्याम्

स्वनडुद्भ्यः

पञ्चमी

स्वनडुहः

स्वनडुद्भ्याम्

स्वनडुद्भ्यः

षष्ठी

स्वनडुहः

स्वनडुहोः

स्वनडुहाम्

सप्तमी

स्वनडुहि

स्वनडुहोः

स्वनडुत्सु

सम्बोधनम्

हे स्वनडुत् ! / हे स्वनडुद्!

हे स्वनडुही!

हे स्वनड्वांहि!