पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - विमलदिव् (Samskrit Shabdroop - विमलदिव्)

विमलदिव्

वकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविमलद्युविमलदिवीविमलदिवि
द्वितीयाविमलद्युविमलदिवीविमलदिवि
तृतीयाविमलदिवाविमलद्युभ्याम्विमलद्युभिः
चतुर्थीविमलदिवेविमलद्युभ्याम्विमलद्युभ्यः
पञ्चमीविमलदिवःविमलद्युभ्याम्विमलद्युभ्यः
षष्ठीविमलदिवःविमलदिवोःविमलदिवाम्
सप्तमीविमलदिविविमलदिवोःविमलद्युषु
सम्बोधनम्हे विमलद्यु!हे विमलदिवी!हे विमलदिवि!