Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ककुभ् (Samskrit Shabdroop - ककुभ्)

ककुभ्

भकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाककुप् / ककुब्ककुभौककुभः
द्वितीया (to)ककुभम्ककुभौककुभः
तृतीया (by/with/through)ककुभाककुब्भ्याम्ककुब्भिः
चतुर्थी (to/for)ककुभेककुब्भ्याम्ककुब्भ्यः
पञ्चमी (from)ककुभःककुब्भ्याम्ककुब्भ्यः
षष्ठी (of/'s)ककुभःककुभोःककुभाम्
सप्तमी (in/on/at/among)ककुभिककुभोःककुब्सु
सम्बोधनम् (O!)हे ककुप्! / हे ककुब्!हे ककुभौ!हे ककुभः!