#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ककुभ् (Samskrit Shabdroop - ककुभ्)

ककुभ्

भकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ककुप् / ककुब्

ककुभौ

ककुभः

द्वितीया

ककुभम्

ककुभौ

ककुभः

तृतीया

ककुभा

ककुब्भ्याम्

ककुब्भिः

चतुर्थी

ककुभे

ककुब्भ्याम्

ककुब्भ्यः

पञ्चमी

ककुभः

ककुब्भ्याम्

ककुब्भ्यः

षष्ठी

ककुभः

ककुभोः

ककुभाम्

सप्तमी

ककुभि

ककुभोः

ककुब्सु

सम्बोधनम्

हे ककुप्! / हे ककुब्!

हे ककुभौ!

हे ककुभः!