Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अजर (Samskrit Shabdroop - अजर)

अजर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजरम्अजरे / अजरसीअजराणि / अजरांसि
द्वितीया (to)अजरम् / अजरसम्अजरे / अजरसीअजराणि / अजरांसि
तृतीया (by/with/through)अजरेण /अजरसाअजराभ्याम्अजरैः
चतुर्थी (to/for)अजराय /अजरसेअजराभ्याम्अजरेभ्यः
पञ्चमी (from)अजरात् /अजराद् /अजरसःअजराभ्याम्अजरेभ्यः
षष्ठी (of/'s)अजरस्य / अजरसःअजरयोः / अजरसोःअजराणाम् / अजरसाम्
सप्तमी (in/on/at/among)अजरे / अजरसिअजरयोः / अजरसोःअजरेषु
सम्बोधनम् (O!)हे अजर!हे अजरे!/ हे अजरसी!हे अजराणि !/ हे अजरांसि!