#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अजर (Samskrit Shabdroop - अजर)

अजर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अजरम्

अजरे / अजरसी

अजराणि / अजरांसि

द्वितीया

अजरम् / अजरसम्

अजरे / अजरसी

अजराणि / अजरांसि

तृतीया

अजरेण /अजरसा

अजराभ्याम्

अजरैः

चतुर्थी

अजराय /अजरसे

अजराभ्याम्

अजरेभ्यः

पञ्चमी

अजरात् /अजराद् /अजरसः

अजराभ्याम्

अजरेभ्यः

षष्ठी

अजरस्य / अजरसः

अजरयोः / अजरसोः

अजराणाम् / अजरसाम्

सप्तमी

अजरे / अजरसि

अजरयोः / अजरसोः

अजरेषु

सम्बोधनम्

हे अजर!

हे अजरे!/ हे अजरसी!

हे अजराणि !/ हे अजरांसि!