पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अजर (Samskrit Shabdroop - अजर)

अजर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजरम्अजरे / अजरसीअजराणि / अजरांसि
द्वितीयाअजरम् / अजरसम्अजरे / अजरसीअजराणि / अजरांसि
तृतीयाअजरेण /अजरसाअजराभ्याम्अजरैः
चतुर्थीअजराय /अजरसेअजराभ्याम्अजरेभ्यः
पञ्चमीअजरात् /अजराद् /अजरसःअजराभ्याम्अजरेभ्यः
षष्ठीअजरस्य / अजरसःअजरयोः / अजरसोःअजराणाम् / अजरसाम्
सप्तमीअजरे / अजरसिअजरयोः / अजरसोःअजरेषु
सम्बोधनम्हे अजर!हे अजरे!/ हे अजरसी!हे अजराणि !/ हे अजरांसि!