Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुयुज् (Samskrit Shabdroop - सुयुज्)

सुयुज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुयुक् / सुयुग्सुयुजौसुयुजः
द्वितीया (to)सुयुजम्सुयुजौसुयुजः
तृतीया (by/with/through)सुयुजासुयुग्भ्याम्सुयुग्भिः
चतुर्थी (to/for)सुयुजेसुयुग्भ्याम्सुयुग्भ्यः
पञ्चमी (from)सुयुजःसुयुग्भ्याम्सुयुग्भ्यः
षष्ठी (of/'s)सुयुजःसुयुजोःसुयुजाम्
सप्तमी (in/on/at/among)सुयुजिसुयुजोःसुयुक्षु
सम्बोधनम् (O!)हे सुयुक् ! / हे सुयुग्!हे सुयुजौ!हे सुयुजः!