#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - सुयुज् (Samskrit Shabdroop - सुयुज्)

सुयुज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुयुक् / सुयुग्

सुयुजौ

सुयुजः

द्वितीया

सुयुजम्

सुयुजौ

सुयुजः

तृतीया

सुयुजा

सुयुग्भ्याम्

सुयुग्भिः

चतुर्थी

सुयुजे

सुयुग्भ्याम्

सुयुग्भ्यः

पञ्चमी

सुयुजः

सुयुग्भ्याम्

सुयुग्भ्यः

षष्ठी

सुयुजः

सुयुजोः

सुयुजाम्

सप्तमी

सुयुजि

सुयुजोः

सुयुक्षु

सम्बोधनम्

हे सुयुक् ! / हे सुयुग्!

हे सुयुजौ!

हे सुयुजः!