Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - राज् (Samskrit Shabdroop - राज्)

राज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाराट् / राड्राजौराजः
द्वितीया (to)राजम्राजौराजः
तृतीया (by/with/through)राजाराड्भ्याम्राड्भिः
चतुर्थी (to/for)राजेराड्भ्याम्राड्भ्यः
पञ्चमी (from)राजःराड्भ्याम्राड्भ्यः
षष्ठी (of/'s)राजःराजोःराजाम्
सप्तमी (in/on/at/among)राजिराजोःराट्त्सु / राट्सु
सम्बोधनम् (O!)हे राट् ! /हे राड्!हे राजौ!हे राजः!