#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - राज् (Samskrit Shabdroop - राज्)

राज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

राट् / राड्

राजौ

राजः

द्वितीया

राजम्

राजौ

राजः

तृतीया

राजा

राड्भ्याम्

राड्भिः

चतुर्थी

राजे

राड्भ्याम्

राड्भ्यः

पञ्चमी

राजः

राड्भ्याम्

राड्भ्यः

षष्ठी

राजः

राजोः

राजाम्

सप्तमी

राजि

राजोः

राट्त्सु / राट्सु

सम्बोधनम्

हे राट् ! /हे राड्!

हे राजौ!

हे राजः!